B 386-73 Bhagavatīkīlaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/73
Title: Bhagavatīkīlaka
Dimensions: 20.4 x 8.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1864
Acc No.: NAK 1/1411
Remarks:


Reel No. B 386-73 Inventory No. 9242

Title Bhagavatīkīlaka

Remarks The text covered is a part of the Durgāsaptaśatī

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.4 x 8.6 cm

Folios 12

Lines per Folio 6

Foliation figures on the verso; in the middle left-hand margin and middle right-hand margin

Illustrations 2, on exp. 3

Date of Copying SAM 1864

Place of Deposit NAK

Accession No. 1/1411

Manuscript Features

The text contains many scribal errors.

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] ||

oṁ nama⟨ḥ⟩ś ca⟨ṃ⟩ṇḍikāyai ||

śrīmārkkaṃḍeya uvāca⟨ḥ⟩ ||

yad guhyaṃ paramaṃ loke sarvvarakṣākaraṃ nṛṇāṃ ||

yan na kasyacid ākhyātaṃ tan me brūhi pitāmaha || 1 ||

brahmovāca ||

asti guhyatamaṃ vipra sarvabhūtopakārakam ||

devyās tu kavacaṃ pu⟨n⟩[ṇ]yaṃ tac chṛṇuṣva mahā⟨mt⟩mune || 2 || (fol. 1v1–5)

End

Sanais tu jāpyamāno smi stotraṃ saṃpatir ucccakai[ḥ] ||

bhavaty eva samagrāpi tata[ḥ] prara⟪‥‥⟫bhyam eva tat || 13 ||

ai(!)svaryyaṃ tvatprasādena saubhāgyārogyasaṃpadaṃ ||

satruhāni[ḥ] paromokṣa[s] stu(!)ye(!)te sā na kiṃ janai[ḥ] || 14 || (fol. 12r3–6)

Colophon

ī(!)ti śrībhagavatyā[ḥ] ki(!)lakaṃ samāptam ||

samvat 1864 sālamī(!)ti āśvī(!)na⟪‥⟫sudi mahā-aṣṭami 8 roja 6 mukāma bhīm siṃla śubhaṃ || (dava ⟪‥⟩⟩ṣarāḥ guljāravaghai) (fol. 12r6–7)

Microfilm Details

Reel No. B 386/73

Date of Filming 17-01-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 14-03-2009

Bibliography